Bhagavad Gita
based on Kannada discourse by Pujya Shri Bannaje Govindacharya

Share on Facebook
Share on Twitter
Share on WhatsApp


Index Title Content
0000 Bhagavad Gita Introduction Bhagavad Gita Introduction
0001 Bhagavad Gita Chapter 1 Sloka 1 dhṛtarāṣṭra uvāca |
dharmakṣetre kurukṣetre samavetā yuyutsavaḥ |
māmakāḥ pāṃḍavāścaiva kimakurvata saṃjaya ||1||
0002 Bhagavad Gita Chapter 1 Sloka 2 saṃjaya uvāca |
dṛṣṭvātu pāṃḍavānīkaṃ vyūḍhaṃ duryodhanastadā|
ācāryamupasaṃgamya rājā vacanamabravīt ||2||
0003 Bhagavad Gita Chapter 1 Sloka 3 paśyaitāṃ pāṃḍuputrāṇāmācārya mahatīṃ camūm|
vyūḍhāṃ drupadaputreṇa tava śiṣyeṇa dhīmatā ||3||
0004 Bhagavad Gita Chapter 1 Sloka 4 atra śūrā maheṣvāsā bhīmārjunasamā yudhi |
yuyudhāno virāṭaśca drupadaśca mahārathaḥ ||4||
0005 Bhagavad Gita Chapter 1 Sloka 5 dhṛṣṭaketuścekitānaḥ kāśirājaśca vīryavān |
purujit kuṃtibhojaśca śaibyaśca narapuṃgavaḥ ||5||
0006 Bhagavad Gita Chapter 1 Sloka 6 yudhāmanyuśca vikrāṃta uttamaujāśca vīryavān |
saubhadro draupadeyāśca sarva eva mahārathāḥ||6||
0007 Bhagavad Gita Chapter 1 Sloka 7 asmākaṃ tu viśiṣṭā ye tān nibodha dvijottama |
nāyakā mama sainyasya saṃjñārthaṃ tān bravīmi te ||7||
0008 Bhagavad Gita Chapter 1 Sloka 8 bhavān bhīṣmaśca karṇaśca kṛpaśca samitiṃjayaḥ |
aśvatthāmā vikarṇaśca saumadattistathaiva ca ||8||
0009 Bhagavad Gita Chapter 1 Sloka 9 anye ca bahavaḥ śūrā madarthe tyaktajīvitāḥ |
nānāśastrapraharaṇāḥ sarve yuddhaviśāradāḥ||9||
0010 Bhagavad Gita Chapter 1 Sloka 10 aparyāptaṃ tadasmākaṃ balaṃ bhīṣmābhirakṣitam |
paryāptaṃ tvidameteṣāṃ balaṃ bhīmābhirakṣitam ||10||
0011 Bhagavad Gita Chapter 1 Sloka 11 ayaneṣu ca sarveṣu yathābhāgamavasthitāḥ |
bhīṣmamevābhirakṣaṃtu bhavaṃtaḥ sarva eva hi||11||
0012 Bhagavad Gita Chapter 1 Sloka 12 tasya saṃjanayan harṣaṃ kuruvṛddhaḥ pitāmahaḥ |
siṃhanādaṃ vinadyoccaiḥ śaṃkhaṃ dadhmau pratāpavān||12||
0013 Bhagavad Gita Chapter 1 Sloka 13 tataḥ śaṃkhāśca bheryaśca paṇavānakagomukhāḥ ।
sahasaivābhyahanyaṃta sa śabdastumulosbhavat ||13||
0014 Bhagavad Gita Chapter 1 Sloka 14 tataḥ śvetairhayairyukte mahati saiṃdane sthitau |
mādhavaḥ pāṃḍavaścaiva divyau śaṃkhau pradadhmatuḥ||14||
0015 Bhagavad Gita Chapter 1 Sloka 15 pāṃcajanyaṃ hṛṣīkeśo devadattaṃ dhanaṃjayaḥ |
pauṃḍraṃ dadhmau mahāśaṃkhaṃ bhīmakarmā vṛkodaraḥ ||15||
0016 Bhagavad Gita Chapter 1 Sloka 16 anaṃtavijayaṃ rājā kuṃtīputro yudhiṣṭhiraḥ |
nakulaḥ sahadevaśca sughoṣamaṇipuṣpakau ||16||
0017 Bhagavad Gita Chapter 1 Sloka 17 kāśyaśca parameṣvāsaḥ śikhaṃḍī ca mahārathaḥ |
dhṛṣṭadyumno virāṭaśca sātyakiścāparājitaḥ ||17||
0018 Bhagavad Gita Chapter 1 Sloka 18 drupado draupadeyāśca sarvaśaḥ pṛthivīpate |
saubhadraśca mahābāhuḥ śaṃkhān dadhmuḥ pṛthak pṛthak ||18||
0019 Bhagavad Gita Chapter 1 Sloka 19 sa ghoṣo dhārtarāṣṭrāṇāṃ hṛdayāni vyadārayat |
nabhaśca pṛthivīṃ caiva tumulo vyanunādayan ||19||
0020 Bhagavad Gita Chapter 1 Sloka 20 atha vyavasthitān dṛṣṭvā dhārtarāṣṭrān kapidhvajaḥ |
pravṛtte śastrasaṃpāte dhanurudyamya pāṃḍavaḥ ||20||
0021 Bhagavad Gita Chapter 1 Sloka 21 and 22 hr̥ṣīkēśaṁ tadā vākyamidamāha mahīpatē |
arjuna uvāca |
sēnayōrubhayōrmadhyē rathaṁ sthāpaya mēscyuta ||21||
yāvadetān nirīkṣeshaṃ yoddhukāmānavasthitān |
kairmayā saha yoddhavyamasmin raṇasamudyame ||22||
0022 Bhagavad Gita Chapter 1 Sloka 23 yotsyamānānavekṣeShaṃ ya eteStra samāgatāḥ |
dhārtarāṣṭrasya durbuddheryuddhe priyacikīrṣavaḥ ||23||
0023 Bhagavad Gita Chapter 1 Sloka 24 saṃjaya uvāca |
evamukto hṛṣīkeśo guḍākeśena bhārata |
senayorubhayormadhye sthāpayitvā rathottamam ||24||
0024 Bhagavad Gita Chapter 1 Sloka 25 bhīṣmadroṇapramukhataḥ sarveṣāṃ ca mahīkṣitām |
uvāca pārtha paśyaitān samavetān kurūniti ||25||
0025 Bhagavad Gita Chapter 1 Sloka 26 tatrāpaśyat sthitān pārthaḥ pitṝnatha pitāmahān |
ācāryānmātulān bhrātṝn putrān pautrān sakhīṃstathā ||26||
0026 Bhagavad Gita Chapter 1 Sloka 27 śvaśurān suhṛdaścaiva senayorubhayorapi |
tān samīkṣya sa kauṃteyaḥ sarvān baṃdhūnavasthitān ||27||
0027 Bhagavad Gita Chapter 1 Sloka 28 and 29 kṛpayā parayāssviṣṭo viṣīdannidamabravīt |
arjuna uvāca |
dṛṣṭvemaṃ svajanaṃ kṛṣṇa yuyutsuṃ samupasthitam ||28||
sīdaṃti mama gātrāṇi mukhaṃ ca pariśuṣyati |
vepathuśca śarīre me romaharṣaśca jāyate ||29||
0028 Bhagavad Gita Chapter 1 Sloka 30 gāṃḍīvaṃ sraṃsate hastāt tvak caiva paridahyate |
naca śaknomyavasthātuṃ bhramatīva ca me manaḥ ||30||
0029 Bhagavad Gita Chapter 1 Sloka 31 nimittāni ca paśyāmi viparītāni keśava |
naca śreyosnupaśyāmi hatvā svajanamāhave ||31||
0030 Bhagavad Gita Chapter 1 Sloka 32 na kāṃkṣe vijayaṃ kṛṣṇa naca rājyaṃ sukhāni ca |
kiṃ no rājyena goviṃda kiṃ bhogairjīvitena vā ||32||
0031 Bhagavad Gita Chapter 1 Sloka 33 yeṣāmarthe kāṃkṣitaṃ no rājyaṃ bhogāḥ sukhāni ca|
ta imeSvasthitā yuddhe prāṇāṃstyaktvā dhanāni ca ||33||
0032 Bhagavad Gita Chapter 1 Sloka 34 ācāryāḥ pitaraḥ putrāstathaiva ca pitāmahāḥ |
mātulāḥ śvaśurāḥ pautrāḥ syālāḥ saṃbaṃdhinastathā ||34||
0033 Bhagavad Gita Chapter 1 Sloka 35 etān na haṃtumicchāmi ghnatospi madhusūdana |
api trailokyarājyasya hetoḥ kiṃ nu mahīkṛte ||35||
0034 Bhagavad Gita Chapter 1 Sloka 36 nihatya dhārtarāṣṭrān naḥ kā prītiḥ syājjanārdana |
pāpamevāsśrayedasmān hatvaitānātatāyinaḥ ||36||
0035 Bhagavad Gita Chapter 1 Sloka 37 tasmānnārhā vayaṃ haṃtuṃ dhārtarāṣṭrān svabāṃdhavān |
svajanaṃ hi kathaṃ hatvā sukhinaḥ syāma mādhava ||37||
0036 Bhagavad Gita Chapter 1 Sloka 38 yadyapyete na paśyaṃti lobhopahatacetasaḥ |
kulakṣayakṛtaṃ doṣaṃ mitradrohe ca pātakam ||38||
0037 Bhagavad Gita Chapter 1 Sloka 39 kathaṃ na jñeyamasmābhiḥ pāpādasmānnivartitum |
kulakṣayakṛtaṃ doṣaṃ prapaśyadbhirjanārdana ||39||
0038 Bhagavad Gita Chapter 1 Sloka 40 kulakṣaye praṇaśyaṃti kuladharmāḥ sanātanāḥ |
dharme naṣṭe kulaṃ kṛtsnamadharmosbhibhavatyuta ||40||
0039 Bhagavad Gita Chapter 1 Sloka 41 adharmābhibhavāt kṛṣṇa praduṣyaṃti kulastriyaḥ |
strīṣu duṣṭāsu vārṣṇeya jāyate varṇasaṃkaraḥ ||41||
0040 Bhagavad Gita Chapter 1 Sloka 42 saṃkaro narakāyaiva kulaghnānāṃ kulasya ca |
pataṃti pitaro hyeṣāṃ luptapiṃḍodakakriyāḥ ||42||
0041 Bhagavad Gita Chapter 1 Sloka 43 doṣairetaiḥ kulaghnānāṃ varṇasaṃkarakārakaiḥ |
utsādyaṃte jātidharmāḥ kuladharmāśca śāśvatāḥ ||43||
0041 Bhagavad Gita Chapter 1 Sloka 44 utsannakuladharmāṇāṃ manuṣyāṇāṃ janārdana |
narake niyataṃ vāso bhavatītyanuśuśruma ||44||
0042 Bhagavad Gita Chapter 1 Sloka 45 aho bata mahat pāpaṃ kartuṃ vyavasitā vayam |
yad rājyasukhalobhena haṃtuṃ svajanamudyatāḥ ||45||
0043 Bhagavad Gita Chapter 1 Sloka 46 yadi māmapratīkāramaśastram śastrapāṇayaḥ |
dhārtarāṣṭrā raṇe hanyustanme kṣemataraṃ bhavet ||46||
0044 Bhagavad Gita Chapter 1 Sloka 47 saṃjaya uvāca |
evamuktvāsrjunaḥ saṃkhe rathopastha upāviśat |
visṛjya saśaraṃ cāpaṃ śokasaṃvignamānasaḥ ||47||
0045 Bhagavad Gita Chapter 2 Sloka 1 saṃjaya uvāca |
taṃ tathā kṛpayāSSviṣṭamaśrupūrṇākulekṣaṇam |
viṣīdaṃtamidaṃ vākyamuvāca madhusūdanaḥ ||1||
0046 Bhagavad Gita Chapter 2 Sloka 2 bhagavānuvāca |
kutastvā kaśmalamidaṃ viṣame samupasthitam |
anāryajuṣṭamasvargyamakīrtikaramarjuna ||2||
0047 Bhagavad Gita Chapter 2 Sloka 3 klaibyaṃ māsmagamaḥ pārtha naitat tvayyupapadyate |
kṣudraṃ hṛdayadaurbalyaṃ tyaktvottiṣṭha paraṃtapa ||3||
0048 Bhagavad Gita Chapter 2 Sloka 4 arjuna uvāca |
kathaṃ bhīṣmamahaṃ saṃkhe droṇaṃ ca madhusūdana |
iṣubhiḥ pratiyotsyāmi pūjārhāvarisūdana ||4||
0049 Bhagavad Gita Chapter 2 Sloka 5 gurūnahatvā hi mahānubhāvān śreyo bhoktuṃ bhaikṣyamapīha loke |
hatvāSrthakāmāṃstu gurūnihaiva bhuṃjīya bhogān rudhirapradigdhān ||5||
0050 Bhagavad Gita Chapter 2 Sloka 6 na caitad vidmaḥ kataranno garīyo yad vā jayema yadi vā no jayeyuḥ |
yāneva hatvā na jijīviṣāmasteSvasthitāḥ pramukhe dhārtarāṣṭrāḥ ||6||
0051 Bhagavad Gita Chapter 2 Sloka 7 kārpaṇyadoṣopahatasvabhāvaḥ pṛcchāmi tvā dharmasammūḍhacetāḥ |
yacchreyaḥ syānniścitaṃ brūhi tanme śiṣyasteShaṃ śādhi māṃ tvām prapannam ||7||
0052 Bhagavad Gita Chapter 2 Sloka 8 nahi prapaśyāmi mamāpanudyād yacchokamucchoṣaṇamiṃdriyāṇām |
avāpya bhūmāvasapatnamṛddhaṃ rājyaṃ surāṇāmapi cāSdhipatyam ||8||
0053 Bhagavad Gita Chapter 2 Sloka 9 saṃjaya uvāca |
evamuktvā hṛṣīkeśaṃ guḍākeśaḥ paraṃtapaḥ |
na yotsya iti goviṃdamuktvā tūṣṇīṃ babhūva ha ||9||
0054 Bhagavad Gita Chapter 2 Sloka 10 tamuvāca hṛṣīkeśaḥ prahasanniva bhārata |
senayorubhayormadhye viṣīdaṃtamidaṃ vacaḥ ||10||
0055 Bhagavad Gita Chapter 2 Sloka 11 bhagavānuvāca |
aśocyānanvaśocastvaṃ prajñāvādāṃśca bhāṣase |
gatāsūnagatāsūṃśca nānuśocaṃti paṃḍitāḥ ||11||
0056 Bhagavad Gita Chapter 2 Sloka 12 natvevāhaṃ jātu nāSsaṃ na tvaṃ neme janādhipāḥ |
nacaiva na bhaviṣyāmaḥ sarve vayamataḥ param ||12||
0057 Bhagavad Gita Chapter 2 Sloka 13 dehinoSsmin yathā dehe kaumāraṃ yauvanaṃ jarā |
tathā dehāṃtaraprāptirdhīrastatra na muhyati ||13||
0058 Bhagavad Gita Chapter 2 Sloka 14 mātrāsparśāstu kauṃteya śītoṣṇasukhaduḥkhadāḥ |
āgamāpāyinonityāstāṃstitikṣasva bhārata ||14||
0059 Bhagavad Gita Chapter 2 Sloka 15 yaṃ hi na vyathayaṃtyete puruṣaṃ puruṣarṣabha |
samaduḥkhasukhaṃ dhīraṃ soSmṛtatvāya kalpate ||15||
0060 Bhagavad Gita Chapter 2 Sloka 16 nāsato vidyate [S]bhāvo nābhāvo vidyate sataḥ |
ubhayorapi dṛṣṭoSntastvanayostattvadarśibhiḥ ||16||
0061 Bhagavad Gita Chapter 2 Sloka 17 avināśi tu tad viddhiyena sarvamidaṃ tatam |
vināśamavyayasyāsya na kaścit kartumarhati ||17||
0062 Bhagavad Gita Chapter 2 Sloka 18 aṃtavaṃta ime dehā nityasyoktāḥ śarīriṇaḥ |
anāśinoSprameyasya tasmād yudhyasva bhārata ||18||
0063 Bhagavad Gita Chapter 2 Sloka 19 ya enaṃ vetti haṃtāraṃ yaścainaṃ manyate hatam |
ubhau tau na vijānīto nāyaṃ haṃti na hanyate ||19||
0064 Bhagavad Gita Chapter 2 Sloka 20 na jāyate mriyate vā kadācit nā[S]yaṃ bhūtvā bhavitā vā na bhūyaḥ |
ajo nityaḥ śāśvatoSyaṃ purāṇo na hanyate hanyamāne śarīre ||20||
0065 Bhagavad Gita Chapter 2 Sloka 21 vedāvināśinaṃ nityaṃ ya enamajamavyayam |
kathaṃ sa puruṣaḥ pārtha kaṃ ghātayati haṃti kam ||21||
0066 Bhagavad Gita Chapter 2 Sloka 22 vāsāṃsi jīrṇāni yathā vihāya navāni gṛhṇāti naroSparāṇi |
tathā śarīrāṇi vihāya jīrṇānyanyāni saṃyāti navāni dehī||22||
0067 Bhagavad Gita Chapter 2 Sloka 23 nainaṃ chiṃdaṃti śastrāṇi nainaṃ dahati pāvakaḥ |
nacainaṃ kledayaṃtyāpo na śoṣayati mārutaḥ ||23||
0068 Bhagavad Gita Chapter 2 Sloka 24 acchedyoSyamadāhyoSyamakledyoSśoṣya eva ca |
nityaḥ sarvagatasthāṇuracaloSyaṃ sanātanaḥ ||24||
0069 Bhagavad Gita Chapter 2 Sloka 25 avyaktoSyamaciṃtyoSyamavikāryoSyamucyate |
tasmādevaṃ viditvainaṃ nānuśocitumarhasi ||25||
0070 Bhagavad Gita Chapter 2 Sloka 26 atha cai naṃ nityajātaṃ nityaṃ vā manyase mṛtam |
tathāSpi tvaṃ mahābāho nainaṃ śocitumarhasi ||26||
0071 Bhagavad Gita Chapter 2 Sloka 27 jātasya hi dhruvo mṛtyurdhruvaṃ janma mṛtasya ca |
tasmādaparihāryeSrthe na tvaṃ śocitumarhasi ||27||
0072 Bhagavad Gita Chapter 2 Sloka 28 avyaktādīni bhūtāni vyaktamadhyāni bhārata |
avyaktanidhanānyeva tatra kā paridevanā ||28||
0073 Bhagavad Gita Chapter 2 Sloka 29 āścaryavat paśyati kaścidenaṃ āścaryavad vadati tathaiva cānyaḥ |
āścaryavaccainamanyaḥ śṛṇoti śrutvāSpyenaṃ veda nacaiva kaścit ||29||
0074 Bhagavad Gita Chapter 2 Sloka 30 dehī nityamavadhyoSyaṃ dehe sarvasya bhārata |
tasmāt sarvāṇi bhūtāni na tvaṃ śocitumarhasi ||30||
0075 Bhagavad Gita Chapter 2 Sloka 31 svadharmamapi cāvekṣya na vikaṃpitumarhasi |
dharmyāddhi yuddhācchreyoSnyat kṣatriyasya na vidyate ||31||
0076 Bhagavad Gita Chapter 2 Sloka 32 yadṛcchayā copapannaṃ svargadvāramapāvṛtam |
sukhinaḥ kṣatriyāḥ pārtha labhaṃte yuddhamīdṛśam ||32||
0077 Bhagavad Gita Chapter 2 Sloka 33 atha cet tvaṃ dharmyamimaṃ saṃgrāmaṃ na kariṣyasi |
tataḥ svadharmaṃ kīrtiṃ ca hitvā pāpamavāpsyasi ||33||
0078 Bhagavad Gita Chapter 2 Sloka 34 akīrtiṃ cāpi bhūtāni kathayiṣyaṃti teSvyayām |
saṃbhāvitasya cākīrtirmaraṇādatiricyate ||34||
0079 Bhagavad Gita Chapter 2 Sloka 35 bhayād raṇāduparataṃ maṃsyaṃte tvāṃ mahārathāḥ |
yeṣāṃ ca tvaṃ bahumato bhūtvā yāsyasi lāghavam ||35||
0080 Bhagavad Gita Chapter 2 Sloka 36 avācyavādāṃśca bahūn vadiṣyaṃti tavāhitāḥ |
niṃdaṃtastava sāmarthyaṃ tato duḥkhataraṃ nu kim ||36||
0081 Bhagavad Gita Chapter 2 Sloka 37 hato vā prāpsyasi svargaṃ jitvā vā bhokṣyase mahīm |
tasmāduttiṣṭha kauṃteya yuddhāya kṛtaniścayaḥ ||37||
0082 Bhagavad Gita Chapter 2 Sloka 38 sukhaduḥkhe same kṛtvā lābhālābhau jayājayau |
tato yuddhāya yujyasva naivaṃ pāpamavāpsyasi ||38||
0083 Bhagavad Gita Chapter 2 Sloka 39 eṣā teSbhihitā sāṃkhye buddhiryoge tvimāṃ śṛṇu |
buddhyā yukto yayā pārtha karma baṃdhaṃ prahāsyasi ||39||
0084 Bhagavad Gita Chapter 2 Sloka 40 nehābhikramanāśoSsti pratyavāyo na vidyate |
svalpamapyasya dharmasya trāyate mahato bhayāt ||40||
0085 Bhagavad Gita Chapter 2 Sloka 41 vyavasāyātmikā buddhirekeha kurunaṃdana|
bahuśākhā hyananaṃtāśca buddhayoSvyavasāyinām ||41||
0086 Bhagavad Gita Chapter 2 Sloka 42 yāmimāṃ puṣpitāṃ vācaṃ pravadaṃtyavipaścitaḥ |
vedavādaratāḥ pārtha nānyadastīti vādinaḥ ||42||
0087 Bhagavad Gita Chapter 2 Sloka 43 kāmātmānaḥ svargaparā janmakarmaphalapradām |
kriyāviśeṣabahulāṃ bhogaiśvaryagatiṃ prati ||43||
0088 Bhagavad Gita Chapter 2 Sloka 44 bhogaiśvaryaprasaktānāṃ tayāSpahṛtacetasām |
vyavasāyātmikā buddhiḥ samādhau na vidhīyate ||44||
0089 Bhagavad Gita Chapter 2 Sloka 45 traiguṇyaviṣayā vedā nistraiguṇyo bhavārjuna |
nirdvaṃdvo nityasattvastho niryogakṣema ātmavān ||45||
0090 Bhagavad Gita Chapter 2 Sloka 46 yāvānartha udapāne sarvataḥ saṃplutodake |
tāvān sarveṣu vedeṣu brāhmaṇasya vijānataḥ ||46||
0091 Bhagavad Gita Chapter 2 Sloka 47 karmaṇyevādhikāraste mā phaleṣu kadācana |
mā karmaphalaheturbhūrmā te saṃgoSstvakarmaṇi ||47||
0092 Bhagavad Gita Chapter 2 Sloka 48 yogasthaḥ kuru karmāṇi saṃgaṃ tyaktvā dhanaṃjaya |
siddhyasiddhyoḥ samo bhūtvā samatvaṃ yoga ucyate ||48||
0093 Bhagavad Gita Chapter 2 Sloka 49 dūreṇa hyavaraṃ karma buddhiyogād dhanaṃjaya |
buddhau śaraṇamanviccha kṛpaṇāḥ phalahetavaḥ ||49||
0094 Bhagavad Gita Chapter 2 Sloka 50 buddhiyukto jahātīha ubhe sukṛtaduṣkṛte |
tasmād yogāya yujyasva yogaḥ karmasu kauśalam ||50||
0095 Bhagavad Gita Chapter 2 Sloka 51 karmajaṃ buddhiyuktā hi phalaṃ tyaktvā manīṣiṇaḥ |
janmabaṃdhavinirmuktāḥ padaṃ gacchaṃtyanāmayam ||51||
0096 Bhagavad Gita Chapter 2 Sloka 52 yadā te mohakalilaṃ buddhirvyatitariṣyati |
tadā gaṃtāni nirvedaṃ śrotavyasya śrutasya ca ||52||
0097 Bhagavad Gita Chapter 2 Sloka 53 śrutivipratipannā te yadā sthāsyati niścalā|
samādhāvacalā buddhistadā yogamavāpsyasi ||53||
0098 Bhagavad Gita Chapter 2 Sloka 54 arjuna uvāca
sthitaprajñasya kā bhāṣā samādhisthasya keśava |
sthitadhīḥ kiṃ prabhāṣeta kimāsīta vrajeta kim ||54||
0099 Bhagavad Gita Chapter 2 Sloka 55 bhagavānuvāca |
prajahāti yadā kāmān sarvān pārtha manogatān
ātmanyevāStmanā tuṣṭaḥ sthitaprajñastadocyate ||55||
0100 Bhagavad Gita Chapter 2 Sloka 56 duḥkheṣvanudvignamanāḥ sukheṣu vigataspṛhaḥ|
vītarāgabhayakrodhaḥ sthitadhīrmunirucyate ||56||
0101 Bhagavad Gita Chapter 2 Sloka 57 yaḥ sarvatrānabhisnehastattat prāpya śubhāśubham |
nābhinaṃdati na dveṣṭi tasya prajñā pratiṣṭhitā ||57||
0102 Bhagavad Gita Chapter 2 Sloka 58 yadā saṃharate cāyaṃ kūrmoSngānīva sarvaśaḥ |
iṃdriyāṇīṃdriyārthebhyastasya prajñā pratiṣṭhitā ||58||
0103 Bhagavad Gita Chapter 2 Sloka 59 viṣayā vinivartaṃte nirāhārasya dehinaḥ |
rasavarjaṃ rasoSpyasya paraṃ dṛṣṭvā nivartate ||59||
0104 Bhagavad Gita Chapter 2 Sloka 60 yatato hyapi kauṃteya puruṣasya vipaścitaḥ |
iṃdriyāṇi pramāthīni haraṃti prasabhaṃ manaḥ ||60||
0105 Bhagavad Gita Chapter 2 Sloka 61 tāni sarvāṇi saṃyamya yukta āsīta mat paraḥ |
vaśe hi yasyeṃdriyāṇi tasya prajñā pratiṣṭhitā ||61||
0106 Bhagavad Gita Chapter 2 Sloka 62 dhyāyato viṣayān puṃsaḥ saṃgasteṣūpajāyate |
saṃgāt saṃjāyate kāmaḥ kāmāt krodhoSbhijāyate ||62||
0107 Bhagavad Gita Chapter 2 Sloka 63 krodhād bhavati sammohaḥ sammohāt smṛtivibhramaḥ |
smṛtibhraṃśād buddhināśo buddhināśād vinaśyati ||63||
0108 Bhagavad Gita Chapter 2 Sloka 64 rāgadveṣavimuktaistu viṣayāniṃdriyaiścaran |
ātmavaśyairvidheyātmā prasādamadhigacchati ||64||
0109 Bhagavad Gita Chapter 2 Sloka 65 prasāde sarvaduḥkhānāṃ hānirasyopajāyate |
prasannacetaso hyāśu buddhiḥ paryavatiṣṭhati ||65||
0110 Bhagavad Gita Chapter 2 Sloka 66 nāsti buddhirayuktasya nacāyuktasya bhāvanā |
na cābhāvayataḥ śāṃtiraśāṃtasya kutaḥ sukham ||66||
0111 Bhagavad Gita Chapter 2 Sloka 67 iṃdriyāṇāṃ hi caratāṃ yanmanoSnuvidhīyate |
tadasya harati prajñāṃ vāyurnāvamivāṃbhasi ||67||
0112 Bhagavad Gita Chapter 2 Sloka 68 tasmād yasya mahābāho nigṛhītāni sarvaśaḥ |
iṃdriyāṇīṃdriyārthebhyastasya prajñā pratiṣṭhitā ||68||
0113 Bhagavad Gita Chapter 2 Sloka 69 yā niśā sarvabhūtānāṃ tasyāṃ jāgarti saṃyamī|
yasyāṃ jāgrati bhūtāni sā niśā paśyato muneḥ ||69||
0114 Bhagavad Gita Chapter 2 Sloka 70 āpūryamāṇamacalapratiṣṭhaṃ samudramāpaḥ praviśaṃti yadvat |
tadvat kāmā yaṃ praviśaṃti sarve sa śāṃtimāpnoti na kāmakāmī ||70||
0115 Bhagavad Gita Chapter 2 Sloka 71 vihāya kāmān yaḥ sarvān pumāṃścarati nispṛhaḥ |
nirmamo nirahaṃkāraḥ sa śāṃtimadhigacchati ||71||
0116 Bhagavad Gita Chapter 2 Sloka 72 eṣā brāhmī sthitiḥ pārtha naināṃ prāpya vimuhyati |
sthitvāSsyāmaṃtakāleSpi brahma nirbāṇamṛcchati ||72||
0117 Bhagavad Gita Chapter 3 Sloka 1 arjuna uvāca |
jyāyasī cet karmaṇaste matā buddhirjanārdana|
tat kiṃ karmaṇi ghore māṃ niyojayasi keśava||1||
0118 Bhagavad Gita Chapter 3 Sloka 2 vyāmiśreṇyeva vākyena buddhiṃ mohayasīva me |
tadekaṃ vada niścitya yena śreyohamāpnuyām||2||
0119 Bhagavad Gita Chapter 3 Sloka 3 bhagavānuvāca |
lokesmin dvividhā niṣṭhā purā proktā mayānagha |
jñānayogena sāṃkhyānāṃ karmayogena yoginām ||3||
0120 Bhagavad Gita Chapter 3 Sloka 4 na karmaṇāmanāraṃbhānnaiṣkarmyaṃ puruṣośnute |
naca saṃnyasanādeva siddhiṃ samadhigacchati||4||
0121 Bhagavad Gita Chapter 3 Sloka 5 nahi kaścit kṣaṇamapi jātu tiṣṭhatyakarmakṛt |
kāryate hyavaśaḥ karma sarvaḥ prakṛtijairguṇaiḥ||5||
0122 Bhagavad Gita Chapter 3 Sloka 6 karmeṃdriyāṇi saṃyamya ya āste manasā caran |
iṃdriyārthān vimūḍhātmā mithyācāraḥ sa ucyate ||6||
0123 Bhagavad Gita Chapter 3 Sloka 7 yastviṃdriyāṇi manasā niyamyārabhaterjuna |
karmeṃdriyaiḥ karmayogamasaktaḥ sa viśiṣyate ||7||
0124 Bhagavad Gita Chapter 3 Sloka 8 niyataṃ kuru karma tvaṃ karma jyāyo hyakarmaṇaḥ |
śarīrayātrāpi ca te na prasiddhyedakarmaṇaḥ||8||
0125 Bhagavad Gita Chapter 3 Sloka 9 yajñārthāt karmaṇonyatra lokoyaṃ karmabaṃdhanaḥ |
tadarthaṃ karma kauṃteya muktasaṃgaḥ samācara ||9||
0126 Bhagavad Gita Chapter 3 Sloka 10 sahayajñāḥ prajāḥ sṛṣṭvā purovāca prajāpatiḥ |
anena prasaviṣyadhvameṣa vostviṣṭakāmadhuk||10||
0127 Bhagavad Gita Chapter 3 Sloka 11 devān bhāvayatānena te devā bhāvayaṃtu vaḥ |
parasparaṃ bhāvayaṃtaḥ śreyaḥ paramavāpsyatha||11||
0128 Bhagavad Gita Chapter 3 Sloka 12 iṣṭān bhogān hi vo devā dāsyaṃte yajñabhāvitāḥ |
tairdattānapradāyaibhyo yo bhuṃkte stena eva saḥ||12||
0129 Bhagavad Gita Chapter 3 Sloka 13 yajñaśiṣṭāśinaḥ saṃto mucyaṃte sarvakilbiṣaiḥ |
bhuṃjate te tvaghaṃ pāpā ye pacaṃtyātmakāraṇāt||13||
0130 Bhagavad Gita Chapter 3 Sloka 14 annād bhavaṃti bhūtāni parjanyādannasaṃbhavaḥ |
yajñād bhavati parjanyo yajñaḥ karmasamudbhavaḥ||14||
0131 Bhagavad Gita Chapter 3 Sloka 15 karma brahmodbhavaṃ viddhi brahmākṣarasamudbhavam |
tasmāt sarvagataṃ brahma nityaṃ yajñe pratiṣṭhitam ||15||
0132 Bhagavad Gita Chapter 3 Sloka 16 evaṃ pravartitaṃ cakraṃ nānuvartayatīha yaḥ|
aghāyuriṃdra yārāmo moghaṃ pārtha sa jīvati ||16||
0133 Bhagavad Gita Chapter 3 Sloka 17 yastvātmaratireva syādātmatṛptaśca mānavaḥ|
ātmanyeva ca saṃtuṣṭastasya kāryaṃ na vidyate||17||
0134 Bhagavad Gita Chapter 3 Sloka 18 naiva tasya kṛtenārtho nākṛteneha kaścana |
nacāsya sarvabhūteṣu kaścidarthavyapāśrayaḥ||18||
0135 Bhagavad Gita Chapter 3 Sloka 19 tasmādasaktaḥ satataṃ kāryaṃ karma samācara |
asakto hyācaran karma paramāpnoti pūruṣaḥ||19||
0136 Bhagavad Gita Chapter 3 Sloka 20 karmaṇaiva hi saṃsiddhimāsthitā janakādayaḥ |
lokasaṃgrahamevāpi saṃpaśyan kartumarhasi ||20||
0137 Bhagavad Gita Chapter 3 Sloka 21 yadyadācarati śreṣṭhastattadevetaro janaḥ |
sa yat pramāṇaṃ kurute lokastadanuvartate||21||
0138 Bhagavad Gita Chapter 3 Sloka 22 na me pārthāsti kartavyaṃ triṣu lokeṣu kiṃcana |
nānavāptamavāptavyaṃ varta eva ca karmaṇi||22||
0139 Bhagavad Gita Chapter 3 Sloka 23 and 24 yadi hyahaṃ na varteyaṃ jātu karmaṇyataṃdritaḥ|
mama vartmānuvavartaṃte manuṣyāḥ pārtha sarvaśaḥ ||23||
utsīdeyurime lokā na kuryāṃ karma cedaham |
saṃkarasya ca kartā syāmupahanyāmimāḥ prajāḥ||24||
0140 Bhagavad Gita Chapter 3 Sloka 25 saktāḥ karmaṇyavidvāṃso yathā kurvaṃti bhārata|
kuryād vidvāṃstathāsaktaścikīrṣurlokasaṃgraham||25||
0141 Bhagavad Gita Chapter 3 Sloka 26 na buddhibhedaṃ janayedajñānām karmasaṃginām |
joṣayet sarvakarmāṇi vidvān yuktaḥ samācaran||26||
0143 Bhagavad Gita Chapter 3 Sloka 27 prakṛteḥ kriyamāṇāni guṇaiḥ karmāṇi sarvaśaḥ |
ahaṃkāravimūḍhātmā kartāhamiti manyate||27||
0142 Bhagavad Gita Chapter 3 Sloka 28 tattvavittu mahābāho guṇakarmavibhāgayoḥ|
guṇā guṇeṣu vartaṃta iti matvā na sajjate||28||
0143 Bhagavad Gita Chapter 3 Sloka 29 prakṛterguṇa sammūḍhā sajjaṃte guṇakarmasu |
tānakṛtsnavido maṃdān kṛtsnavinna vicālayet ||29||
0144 Bhagavad Gita Chapter 3 Sloka 30 mayi sarvāṇi karmāṇi saṃnyasyādhyātmacetasā |
nirāśīrnirmamo bhūtvā yudhyasva vigatajvaraḥ||30||
0145 Bhagavad Gita Chapter 3 Sloka 31 ye me matamidaṃ nityamanutiṣṭhaṃti mānavāḥ|
śraddhāvaṃtonasūyaṃto mucyaṃte tepi karmabhiḥ||31||
0146 Bhagavad Gita Chapter 3 Sloka 32 ye tvetadabhyasūyaṃto nānutiṣṭhaṃti me matam|
sarvajñānavimūḍhāṃstān viddhinaṣṭānacetasaḥ||32||
0147 Bhagavad Gita Chapter 3 Sloka 33 sadṛśaṃ ceṣṭate svasyāḥ prakṛterjñānavānapi |
prakṛtiṃ yāṃti bhūtāni nigrahaḥ kiṃ kariṣyati ||33||
0148 Bhagavad Gita Chapter 3 Sloka 34 iṃdriyasyeṃdriyasyārthe rāgadveṣau vyavasthitau|
tayorna vaśamāgacchet tau hyasya paripaṃthinau||34||
0148 Bhagavad Gita Chapter 3 Sloka 35 śreyān svadharmo viguṇaḥ paradharmāt svanuṣṭhitāt |
svadharme nidhanaṃ śreyaḥ paradharmo bhayāvahaḥ ||35||
0149 Bhagavad Gita Chapter 3 Sloka 36 arjuna uvāca |
atha kena prayuktoyaṃ pāpaṃ carati pūruṣaḥ |
anicchannapi vārṣṇeya balādiva niyojitaḥ||36||
0150 Bhagavad Gita Chapter 3 Sloka 37 bhagavānuvāca
kāma eṣa krodha eṣa rajoguṇasamudbhavaḥ|
mahāśano mahāpāpmā viddhyenamiha vairiṇam||37||
0151 Bhagavad Gita Chapter 3 Sloka 38 dhūmenāvriyate vahniryathādarśo malena ca |
yatholbenāvṛto garbhastathā tenedamāvṛtam ||38||
0151 Bhagavad Gita Chapter 3 Sloka 39 āvṛtaṃ jñānametena jñānino nityavairiṇā |
kāmarūpeṇa kauṃteya duṣpūreṇānalena ca ||39||
0152 Bhagavad Gita Chapter 3 Sloka 40 iṃdriyāṇi mano buddhirasyādhiṣṭhānamucyate |
etairvimohayatyeṣa jñānamāvṛtya dehinam||40||
0153 Bhagavad Gita Chapter 3 Sloka 41 tasmāt tvamiṃdriyāṇyādau niyamya bharatarṣabha |
pāpmānaṃ prajahi hyenaṃ jñānavijñānanāśanam ||41||
0154 Bhagavad Gita Chapter 3 Sloka 42 iṃdriyāṇi parāṇyāhuriṃdriyebhyaḥ paraṃ manaḥ |
manasastu parā buddhiryo buddheḥ paratastu saḥ ||42||
0155 Bhagavad Gita Chapter 3 Sloka 43 evaṃ buddheḥ paraṃ buddhvā saṃstabhyātmānamātmanā|
jahi śatruṃ mahābāho kāmarūpaṃ durāsadam ||43||