Vishnu Sahasranama
based on Kannada discourse by Pujya Shri Bannaje Govindacharya



Index Link
(000) Preface Preface
(000) Introduction Introduction
(000) Prologue Prologue
(0001) Stotra 001 viśvaṃ viṣṇur vaṣaṭkārō bhūta bhavya bhavat prabhuḥ ।
bhūtakṛd bhūtabhṛd bhāvō bhūtātmā bhūtabhāvanaḥ
(0002) Stotra 002 pūtātmā paramātmā ca muktānāṃ paramā gatiḥ |
avyayaḥ puruṣha sākṣī kṣetrajñokṣara eva ca || 2 ||
(0003) Stotra 003 yogo yogavidāṃ netā pradhānapuruṣeśvaraḥ |
nārasiṃhavapuḥ śrīmān keśavaḥ puruṣottamaḥ || 3 ||
(0004) Stotra 004 sarvaḥ śarvaḥ śivaḥ sthāṇu: bhūtādhi nidhiravyayaḥ |
saṃbhavo bhāvano bhartā prabhavaḥ prabhu Īśvara: || 4 ||
(0005) Stotra 005 svayaṃbhūḥ śaṃbhu ādityaḥ puṣkarākṣo mahāsvanaḥ |
anādinidhano dhātā vidhātā dhāturuttamaḥ || 5 ||
(0006) Stotra 006 aprameyo hṛṣīkeśaḥ padmanābha amaraprabhuhu |
viśvakarmā manu svtaṣṭā sthaviṣṭha ssthaviro dhruvaḥ || 6 ||
(0007) Stotra 007 agrāhyaḥ śāśvataḥ kṛṣṇo lohitākṣaḥ pratardanaḥ |
prabhūta trikakubdhāma pavitraṃ maṅgalaṃ (maṃgalaṃ) param || 7 ||
(0008) Stotra 008 īśānaḥ prāṇadaḥ prāṇo jyeṣṭhaḥ śreṣṭhaḥ prajāpatiḥ |
hiraṇyagarbho bhūgarbho mādhavo madhusūdanaḥ || 8 ||
(0009) Stotra 009 īśvaro vikramī dhanvī medhāvī vikramaḥ kramaḥ |
anuttamo durādharṣaḥ kṛtajñaḥ kṛtirātmavān || 9 ||
(0010) Stotra 010 sureśaḥ śaraṇaṃ śarma viśvaretāḥ prajābhavaḥ |
ahaḥ saṃvatsaro vyālaḥ pratyaya ssarvadarśanaḥ || 10 ||
(0011) Stotra 011 ajaḥ sarveśvaraḥ siddhaḥ siddhiḥ sarvādiracyutaḥ |
vṛṣākapirameyātmā sarvayogavinissṛtaḥ || 11 ||
(0012) Stotra 012 vasurvasumanāḥ satyaḥ samātmā saṃmitaḥ samaḥ |
amoghaḥ puṃḍarīkākṣo vṛṣakarmā vṛṣākṛtiḥ || 12 ||
(0013) Stotra 013 rudro bahuśirā babhrurviśvayoniḥ śuciśravāḥ |
amṛtaḥ śāśvataḥ sthāṇurvarāroho mahātapāḥ || 13 ||
(0014) Stotra 014 sarvagaḥ sarvavidbhānurviṣvakseno janārdanaḥ |
vedo vedavidavyaṃgo vedāṃgo vedavit kaviḥ || 14 ||
(0015) Stotra 015 lokādhyakṣaḥ surādhyakṣo dharmādhyakṣaḥ kṛtākṛtaḥ |
caturātmā caturvyūha caturdaṃṣṭra caturbhujaḥ || 15 ||
(0016) Stotra 016 bhrājiṣṇu rbhojanaṃ bhoktā sahiṣṇu jagadādijaḥ|
anaghaḥ vijayaḥ jetā viśvayoniḥ punarvasuḥ || 16 ||
(0017) Stotra 017 upeṃdra vāmanaḥ prāṃśuḥ amoghaḥ śuciḥ ūrjitaḥ |
atīṃdraḥ saṃgrahaḥ sargaḥ dhṛtātmā niyamaḥ yamaḥ || 17 ||
(0018) Stotra 018 vedhyaḥ vaidyaḥ sadāyogī: vīrahā mādhavaḥ madhuḥ |
atīṃdriyaḥ mahāmāyaḥ mahotsāhaḥ mahābalaḥ || 18 ||
(0019) Stotra 019 mahābuddhiḥ mahāvīryaḥ mahāśaktiḥ mahādyutiḥ |
anirdeśyavapuḥ śrīmān ameyātmā mahādridhṛk || 19 ||
(0020) Stotra 020 maheṣvāsaḥ mahībhartā śrīnivāsaḥ satāṃgatiḥ |
aniruddhaḥ surānaṃdo goviṃdo govidāṃpatiḥ || 20 ||
(0021) Stotra 021 mareciḥ damanaḥ haṃsaḥ suparṇo bhujagottamaḥ |
hiraṇyanābhaḥ sutapāḥ padmanābhaḥ prajāpatiḥ
amṛtyuḥ sarvadṛk siṃhaḥ saṃdhātā saṃdhimān sthiraḥ || 21||
(0022) Stotra 022 amṛtyuḥ sarvadṛk siṃhaḥ saṃdhātā saṃdhimān sthiraḥ |
ajo durmarṣaṇaḥ śāstā viśrutātmā surārihā ||22||
(0023) Stotra 023 gururgurutamo dhāmaḥ satyaḥ satyaparākramaḥ |
nimiṣonimiṣaḥ sragvī vācaspatirudāradhīḥ ||23||
(0024) Stotra 024 agraṇīrgrāmaṇīḥ śrīmān nyāyo netā samīraṇaḥ |
sahasramūrdhā viśvātmā sahasrākṣaḥ sahasrapāt ||24||
(0025) Stotra 025 āvartano (a)nivṛttātmā saṃvṛtaḥ saṃpramardanaḥ |
ahaḥsaṃvartako vahni anilaḥ dharaṇīdharaḥ || 25 ||
(0026) Stotra 026 suprasādaḥ prasannātmā viśvadhṛk viśvabhuk vibhuḥ |
satkartā satkṛtaḥ sādhuḥ jahnu nārāyaṇaḥ naraḥ | 26 ||
(0027) Stotra 027 asaṃkhyeyaḥ aprameyātmā viśiṣṭaḥ śiṣṭakṛt śuciḥ |
siddhārthaḥ siddhasaṃkalpaḥ siddhidaḥ siddhisādhanaḥ || 27 ||
(0028) Stotra 028 vṛṣāhī vṛṣabhaḥ viṣṇuḥ vṛśaparvā vṛṣodaraḥ |
vardhanaḥ vardhamānaḥ viviktaḥ śrutisāgaraḥ || 28 ||
(0029) Stotra 029 subhujaḥ durdharaḥ vāgmī maheṃdraḥ vasudaḥ vasuḥ |
naikarūpaḥ bṛhadrūpaḥ śipiviṣṭaḥ prakāśanaḥ || 29 ||
(0030) Stotra 030 ojastejodyutidharaḥ prakāśātmā pratāpanaḥ |
ṛddhaḥ ṣṭākṣaro maṃtraḥ (spaṣṭākṣaraḥ+maṃtraḥ) caṃdrāṃśuḥ bhāskaradyutiḥ || 30 ||
(0031) Stotra 031 amṛtāṃśūdbhavaḥ bhānuḥ śaśabiṃduḥ sureśvaraḥ |
auṣadhaṃ jagataḥ setuḥ satyadharmaparākramaḥ || 31 ||
(0032) Stotra 032 bhūtabhavyabhavannāthaḥ pavanaḥ analaḥ |
kāmahā kāmakṛt kāṃtaḥ kāmaḥ kāmapradaḥ prabhuḥ || 32 ||
(0033) Stotra 033 yugādikṛt yugāvartaḥ naikamāyaḥ mahāśanaḥ |
adṛśyaḥ vyaktarūpaḥ (avyaktarūpaḥ) sahasrajit anaṃtajit || 33 ||
(0034) Stotra 034 iṣṭaḥ aviśiṣṭaḥ (viśiṣṭaḥ) śiṣṭeṣṭaḥ śikhaṃḍī nahuṣaḥ vṛṣaḥ |
krodhahā krodhakṛt kartā viśvabāhuḥ mahīdharaḥ || 34 ||
(0035) Stotra 035 acyutaḥ prathitaḥ prāṇaḥ prāṇadaḥ vāsavānujaḥ |
apāṃnidhiḥ adhiṣṭānam apramattaḥ pratiṣṭhitaḥ || 35 ||
(0036) Stotra 036 skaṃdaḥ skaṃdadharaḥ dhuryaḥ varadaḥ vāyuvāhanaḥ |
vāsudevaḥ bṛhadbhānuḥ ādidevaḥ puraṃdaraḥ || 36 ||