(000) Preface |
Preface |
(000) Introduction |
Introduction |
(000) Prologue |
Prologue |
(0001) Stotra 001 |
viśvaṃ viṣṇur vaṣaṭkārō bhūta bhavya bhavat prabhuḥ । bhūtakṛd bhūtabhṛd bhāvō bhūtātmā bhūtabhāvanaḥ |
(0002) Stotra 002 |
pūtātmā paramātmā ca muktānāṃ paramā gatiḥ | avyayaḥ puruṣha sākṣī kṣetrajñokṣara eva ca || 2 || |
(0003) Stotra 003 |
yogo yogavidāṃ netā pradhānapuruṣeśvaraḥ | nārasiṃhavapuḥ śrīmān keśavaḥ puruṣottamaḥ || 3 || |
(0004) Stotra 004 |
sarvaḥ śarvaḥ śivaḥ sthāṇu: bhūtādhi nidhiravyayaḥ | saṃbhavo bhāvano bhartā prabhavaḥ prabhu Īśvara: || 4 || |
(0005) Stotra 005 |
svayaṃbhūḥ śaṃbhu ādityaḥ puṣkarākṣo mahāsvanaḥ | anādinidhano dhātā vidhātā dhāturuttamaḥ || 5 || |
(0006) Stotra 006 |
aprameyo hṛṣīkeśaḥ padmanābha amaraprabhuhu | viśvakarmā manu svtaṣṭā sthaviṣṭha ssthaviro dhruvaḥ || 6 || |
(0007) Stotra 007 |
agrāhyaḥ śāśvataḥ kṛṣṇo lohitākṣaḥ pratardanaḥ | prabhūta trikakubdhāma pavitraṃ maṅgalaṃ (maṃgalaṃ) param || 7 || |
(0008) Stotra 008 |
īśānaḥ prāṇadaḥ prāṇo jyeṣṭhaḥ śreṣṭhaḥ prajāpatiḥ | hiraṇyagarbho bhūgarbho mādhavo madhusūdanaḥ || 8 || |
(0009) Stotra 009 |
īśvaro vikramī dhanvī medhāvī vikramaḥ kramaḥ | anuttamo durādharṣaḥ kṛtajñaḥ kṛtirātmavān || 9 || |
(0010) Stotra 010 |
sureśaḥ śaraṇaṃ śarma viśvaretāḥ prajābhavaḥ | ahaḥ saṃvatsaro vyālaḥ pratyaya ssarvadarśanaḥ || 10 || |
(0011) Stotra 011 |
ajaḥ sarveśvaraḥ siddhaḥ siddhiḥ sarvādiracyutaḥ | vṛṣākapirameyātmā sarvayogavinissṛtaḥ || 11 || |
(0012) Stotra 012 |
vasurvasumanāḥ satyaḥ samātmā saṃmitaḥ samaḥ | amoghaḥ puṃḍarīkākṣo vṛṣakarmā vṛṣākṛtiḥ || 12 || |
(0013) Stotra 013 |
rudro bahuśirā babhrurviśvayoniḥ śuciśravāḥ | amṛtaḥ śāśvataḥ sthāṇurvarāroho mahātapāḥ || 13 || |
(0014) Stotra 014 |
sarvagaḥ sarvavidbhānurviṣvakseno janārdanaḥ | vedo vedavidavyaṃgo vedāṃgo vedavit kaviḥ || 14 || |
(0015) Stotra 015 |
lokādhyakṣaḥ surādhyakṣo dharmādhyakṣaḥ kṛtākṛtaḥ | caturātmā caturvyūha caturdaṃṣṭra caturbhujaḥ || 15 || |
(0016) Stotra 016 |
bhrājiṣṇu rbhojanaṃ bhoktā sahiṣṇu jagadādijaḥ| anaghaḥ vijayaḥ jetā viśvayoniḥ punarvasuḥ || 16 || |
(0017) Stotra 017 |
upeṃdra vāmanaḥ prāṃśuḥ amoghaḥ śuciḥ ūrjitaḥ | atīṃdraḥ saṃgrahaḥ sargaḥ dhṛtātmā niyamaḥ yamaḥ || 17 || |
(0018) Stotra 018 |
vedhyaḥ vaidyaḥ sadāyogī: vīrahā mādhavaḥ madhuḥ | atīṃdriyaḥ mahāmāyaḥ mahotsāhaḥ mahābalaḥ || 18 || |
(0019) Stotra 019 |
mahābuddhiḥ mahāvīryaḥ mahāśaktiḥ mahādyutiḥ | anirdeśyavapuḥ śrīmān ameyātmā mahādridhṛk || 19 || |
(0020) Stotra 020 |
maheṣvāsaḥ mahībhartā śrīnivāsaḥ satāṃgatiḥ | aniruddhaḥ surānaṃdo goviṃdo govidāṃpatiḥ || 20 || |
(0021) Stotra 021 |
mareciḥ damanaḥ haṃsaḥ suparṇo bhujagottamaḥ | hiraṇyanābhaḥ sutapāḥ padmanābhaḥ prajāpatiḥ amṛtyuḥ sarvadṛk siṃhaḥ saṃdhātā saṃdhimān sthiraḥ || 21|| |
(0022) Stotra 022 |
amṛtyuḥ sarvadṛk siṃhaḥ saṃdhātā saṃdhimān sthiraḥ | ajo durmarṣaṇaḥ śāstā viśrutātmā surārihā ||22|| |
(0023) Stotra 023 |
gururgurutamo dhāmaḥ satyaḥ satyaparākramaḥ | nimiṣonimiṣaḥ sragvī vācaspatirudāradhīḥ ||23|| |
(0024) Stotra 024 |
agraṇīrgrāmaṇīḥ śrīmān nyāyo netā samīraṇaḥ | sahasramūrdhā viśvātmā sahasrākṣaḥ sahasrapāt ||24|| |
(0025) Stotra 025 |
āvartano (a)nivṛttātmā saṃvṛtaḥ saṃpramardanaḥ | ahaḥsaṃvartako vahni anilaḥ dharaṇīdharaḥ || 25 || |
(0026) Stotra 026 |
suprasādaḥ prasannātmā viśvadhṛk viśvabhuk vibhuḥ | satkartā satkṛtaḥ sādhuḥ jahnu nārāyaṇaḥ naraḥ | 26 || |
(0027) Stotra 027 |
asaṃkhyeyaḥ aprameyātmā viśiṣṭaḥ śiṣṭakṛt śuciḥ | siddhārthaḥ siddhasaṃkalpaḥ siddhidaḥ siddhisādhanaḥ || 27 || |
(0028) Stotra 028 |
vṛṣāhī vṛṣabhaḥ viṣṇuḥ vṛśaparvā vṛṣodaraḥ | vardhanaḥ vardhamānaḥ viviktaḥ śrutisāgaraḥ || 28 || |
(0029) Stotra 029 |
subhujaḥ durdharaḥ vāgmī maheṃdraḥ vasudaḥ vasuḥ | naikarūpaḥ bṛhadrūpaḥ śipiviṣṭaḥ prakāśanaḥ || 29 || |
(0030) Stotra 030 |
ojastejodyutidharaḥ prakāśātmā pratāpanaḥ | ṛddhaḥ ṣṭākṣaro maṃtraḥ (spaṣṭākṣaraḥ+maṃtraḥ) caṃdrāṃśuḥ bhāskaradyutiḥ || 30 || |
(0031) Stotra 031 |
amṛtāṃśūdbhavaḥ bhānuḥ śaśabiṃduḥ sureśvaraḥ | auṣadhaṃ jagataḥ setuḥ satyadharmaparākramaḥ || 31 || |
(0032) Stotra 032 |
bhūtabhavyabhavannāthaḥ pavanaḥ analaḥ | kāmahā kāmakṛt kāṃtaḥ kāmaḥ kāmapradaḥ prabhuḥ || 32 || |
(0033) Stotra 033 |
yugādikṛt yugāvartaḥ naikamāyaḥ mahāśanaḥ | adṛśyaḥ vyaktarūpaḥ (avyaktarūpaḥ) sahasrajit anaṃtajit || 33 || |
(0034) Stotra 034 |
iṣṭaḥ aviśiṣṭaḥ (viśiṣṭaḥ) śiṣṭeṣṭaḥ śikhaṃḍī nahuṣaḥ vṛṣaḥ | krodhahā krodhakṛt kartā viśvabāhuḥ mahīdharaḥ || 34 || |
(0035) Stotra 035 |
acyutaḥ prathitaḥ prāṇaḥ prāṇadaḥ vāsavānujaḥ | apāṃnidhiḥ adhiṣṭānam apramattaḥ pratiṣṭhitaḥ || 35 || |
(0036) Stotra 036 |
skaṃdaḥ skaṃdadharaḥ dhuryaḥ varadaḥ vāyuvāhanaḥ | vāsudevaḥ bṛhadbhānuḥ ādidevaḥ puraṃdaraḥ || 36 || |